Original

तयोः सत्पुत्रयोर् मध्ये शाक्यराजो रराज सः ।मध्यदेश इव व्यक्तो हिमवत्पारिपात्रयोः ॥ ६२ ॥

Segmented

तयोः सत्-पुत्रयोः मध्ये शाक्य-राजः रराज सः मध्यदेश इव व्यक्तो हिमवत्-पारियात्रयोः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
सत् सत् pos=a,comp=y
पुत्रयोः पुत्र pos=n,g=m,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
शाक्य शाक्य pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
रराज राज् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
मध्यदेश मध्यदेश pos=n,g=m,c=1,n=s
इव इव pos=i
व्यक्तो व्यक्त pos=a,g=m,c=1,n=s
हिमवत् हिमवन्त् pos=n,comp=y
पारियात्रयोः पारियात्र pos=n,g=m,c=6,n=d