Original

तस्य कालेन सत्पुत्रौ ववृधाते भवाय तौ ।आर्यस्यारम्भमहतो दर्मार्थाव् इव भूतये ॥ ६१ ॥

Segmented

तस्य कालेन सत्-पुत्रौ ववृधाते भवाय तौ आर्यस्य आरम्भ-महतः धर्म-अर्थौ इव भूतये

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
कालेन काल pos=n,g=m,c=3,n=s
सत् सत् pos=a,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
ववृधाते वृध् pos=v,p=3,n=d,l=lit
भवाय भव pos=n,g=m,c=4,n=s
तौ तद् pos=n,g=m,c=1,n=d
आर्यस्य आर्य pos=a,g=m,c=6,n=s
आरम्भ आरम्भ pos=n,comp=y
महतः महत् pos=a,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=1,n=d
इव इव pos=i
भूतये भूति pos=n,g=f,c=4,n=s