Original

स तौ संवर्धयामास नरेन्द्रः परया मुदा ।अर्थः सज्जनहस्तस्थो धर्मकामौ महान् इव ॥ ६० ॥

Segmented

स तौ संवर्धयामास नरेन्द्रः परया मुदा अर्थः सत्-जन-हस्त-स्थः धर्म-कामौ महान् इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
संवर्धयामास संवर्धय् pos=v,p=3,n=s,l=lit
नरेन्द्रः नरेन्द्र pos=n,g=m,c=1,n=s
परया पर pos=n,g=f,c=3,n=s
मुदा मुद् pos=n,g=f,c=3,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
सत् सत् pos=a,comp=y
जन जन pos=n,comp=y
हस्त हस्त pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
कामौ काम pos=n,g=m,c=2,n=d
महान् महत् pos=a,g=m,c=1,n=s
इव इव pos=i