Original

यः पूर्वै राजभिर् यातां यियासुर् धर्मपद्धतिम् ।राज्यं दीक्षाम् इव वहन् वृत्तेतान्वगमत् पितॄन् ॥ ६ ॥

Segmented

यः पूर्वैः राजभिः याताम् यियासुः धर्म-पद्धतिम् राज्यम् दीक्षाम् इव वहन् वृत्तेन अन्वगमत् पितॄन्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
राजभिः राजन् pos=n,g=m,c=3,n=p
याताम् या pos=va,g=f,c=2,n=s,f=part
यियासुः यियासु pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
पद्धतिम् पद्धति pos=n,g=f,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
दीक्षाम् दीक्षा pos=n,g=f,c=2,n=s
इव इव pos=i
वहन् वह् pos=va,g=m,c=1,n=s,f=part
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
अन्वगमत् अनुगम् pos=v,p=3,n=s,l=lun
पितॄन् पितृ pos=n,g=m,c=2,n=p