Original

मधुमास इव प्राप्तश् चन्द्रो नअ इवोदितः ।अङ्गवान् इव चानङ्गः स बभौ कान्तया श्रिया ॥ ५९ ॥

Segmented

मधु-मासः इव प्राप्तः चन्द्रः नव इव उदितः अङ्गवान् इव च अनङ्गः स बभौ कान्तया श्रिया

Analysis

Word Lemma Parse
मधु मधु pos=n,comp=y
मासः मास pos=n,g=m,c=1,n=s
इव इव pos=i
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
नव नव pos=a,g=m,c=1,n=s
इव इव pos=i
उदितः उदि pos=va,g=m,c=1,n=s,f=part
अङ्गवान् अङ्गवत् pos=a,g=m,c=1,n=s
इव इव pos=i
pos=i
अनङ्गः अनङ्ग pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
कान्तया कान्ता pos=n,g=f,c=3,n=s
श्रिया श्री pos=n,g=f,c=3,n=s