Original

दीर्घबाहुर् महावक्षाः सिंहांसो वृसभेक्षनः ।वपुषाग्र्येण यो नाम सुन्दरोपपदं दधे ॥ ५८ ॥

Segmented

दीर्घ-बाहुः महा-वक्षाः सिंह-अंसः वृषभ-ईक्षणः वपुषा अग्र्येण यो नाम सुन्दर-उपपदम् दधे

Analysis

Word Lemma Parse
दीर्घ दीर्घ pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वक्षाः वक्षस् pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
अंसः अंस pos=n,g=m,c=1,n=s
वृषभ वृषभ pos=n,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
अग्र्येण अग्र्य pos=a,g=n,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
नाम नाम pos=i
सुन्दर सुन्दर pos=a,comp=y
उपपदम् उपपद pos=n,g=n,c=2,n=s
दधे धा pos=v,p=3,n=s,l=lit