Original

देव्याम् अपि यवीयस्याम् अरण्याम् इव पावकः ।नन्दो नाम सुतो जज्ञे नित्यानन्दकरः कुले ॥ ५७ ॥

Segmented

देव्याम् अपि यवीयस्याम् अरण्याम् इव पावकः नन्दो नाम सुतो जज्ञे नित्य-आनन्द-करः कुले

Analysis

Word Lemma Parse
देव्याम् देवी pos=n,g=f,c=7,n=s
अपि अपि pos=i
यवीयस्याम् यवीयस् pos=a,g=f,c=7,n=s
अरण्याम् अरणि pos=n,g=f,c=7,n=s
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s
नन्दो नन्द pos=n,g=m,c=1,n=s
नाम नाम pos=i
सुतो सुत pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
नित्य नित्य pos=a,comp=y
आनन्द आनन्द pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
कुले कुल pos=n,g=n,c=7,n=s