Original

समाययौ यशःकेतुं श्रेयःकेतुकरः परः ।बभ्राजे शान्तया लक्ष्म्या धर्मो विग्रहवान् इव ॥ ५६ ॥

Segmented

समाययौ यशः-केतुम् श्रेयः-केतु-करः परः बभ्राजे शान्तया लक्ष्म्या धर्मो विग्रहवान् इव

Analysis

Word Lemma Parse
समाययौ समाया pos=v,p=3,n=s,l=lit
यशः यशस् pos=n,comp=y
केतुम् केतु pos=n,g=m,c=2,n=s
श्रेयः श्रेयस् pos=n,comp=y
केतु केतु pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
परः पर pos=n,g=m,c=1,n=s
बभ्राजे भ्राज् pos=v,p=3,n=s,l=lit
शान्तया शम् pos=va,g=f,c=3,n=s,f=part
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
विग्रहवान् विग्रहवत् pos=a,g=m,c=1,n=s
इव इव pos=i