Original

तुतुषुस् तुषिताश् चैव शुद्धावासाश् च देवताः ।सद्धर्मबहुमानेन सत्त्वानां चानुकम्पया ॥ ५५ ॥

Segmented

तुतुषुः तुषिताः च एव शुद्धावासाः च देवताः सद्धर्म-बहु-मानेन सत्त्वानाम् च अनुकम्पया

Analysis

Word Lemma Parse
तुतुषुः तुष् pos=v,p=3,n=p,l=lit
तुषिताः तुषित pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
शुद्धावासाः शुद्धावास pos=n,g=m,c=1,n=p
pos=i
देवताः देवता pos=n,g=f,c=1,n=p
सद्धर्म सद्धर्म pos=n,comp=y
बहु बहु pos=a,comp=y
मानेन मान pos=n,g=m,c=3,n=s
सत्त्वानाम् सत्त्व pos=n,g=m,c=6,n=p
pos=i
अनुकम्पया अनुकम्पा pos=n,g=f,c=3,n=s