Original

दिवि दुन्दुभयो नेदुर् दीव्यतां मरुताम् इव ।दिदीपेऽभ्यधिअं सूर्यः शिवश् च पवनो ववौ ॥ ५४ ॥

Segmented

दिवि दुन्दुभयो नेदुः दीव्यताम् मरुताम् इव दिदीपे ऽभ्यधिकम् सूर्यः शिवः च पवनो ववौ

Analysis

Word Lemma Parse
दिवि दिव् pos=n,g=m,c=7,n=s
दुन्दुभयो दुन्दुभि pos=n,g=m,c=1,n=p
नेदुः नद् pos=v,p=3,n=p,l=lit
दीव्यताम् दीव् pos=va,g=m,c=6,n=p,f=part
मरुताम् मरुत् pos=n,g=m,c=6,n=p
इव इव pos=i
दिदीपे दीप् pos=v,p=3,n=s,l=lit
ऽभ्यधिकम् अभ्यधिक pos=a,g=n,c=2,n=s
सूर्यः सूर्य pos=n,g=m,c=1,n=s
शिवः शिव pos=a,g=m,c=1,n=s
pos=i
पवनो पवन pos=n,g=m,c=1,n=s
ववौ वा pos=v,p=3,n=s,l=lit