Original

तस्य सत्त्वविशेषस्य जातौ जातिक्षयैषिनः ।साचला प्रचचालोर्वी तरङ्गाभिहतेव नौः ॥ ५२ ॥

Segmented

तस्य सत्त्व-विशेषस्य जातौ जाति-क्षय-एषिणः स अचला प्रचचाल उर्वी तरङ्ग-अभिहता इव नौः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सत्त्व सत्त्व pos=n,comp=y
विशेषस्य विशेष pos=n,g=m,c=6,n=s
जातौ जाति pos=n,g=f,c=7,n=s
जाति जाति pos=n,comp=y
क्षय क्षय pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=6,n=s
pos=i
अचला अचल pos=n,g=f,c=1,n=s
प्रचचाल प्रचल् pos=v,p=3,n=s,l=lit
उर्वी उर्वी pos=n,g=f,c=1,n=s
तरङ्ग तरंग pos=n,comp=y
अभिहता अभिहन् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
नौः नौ pos=n,g=f,c=1,n=s