Original

तं विनिर्दिदिषुः श्रुत्वा स्वप्नं स्वप्नविदो द्विजाः ।तस्य जन्म कुमारस्य लक्ष्मीधर्मयशोभृतः ॥ ५१ ॥

Segmented

तम् विनिर्दिदिशुः श्रुत्वा स्वप्नम् स्वप्न-विदः द्विजाः तस्य जन्म कुमारस्य लक्ष्मी-धर्म-यशः-भृतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विनिर्दिदिशुः विनिर्दिश् pos=v,p=3,n=p,l=lit
श्रुत्वा श्रु pos=vi
स्वप्नम् स्वप्न pos=n,g=m,c=2,n=s
स्वप्न स्वप्न pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
द्विजाः द्विज pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
जन्म जन्मन् pos=n,g=n,c=2,n=s
कुमारस्य कुमार pos=n,g=m,c=6,n=s
लक्ष्मी लक्ष्मी pos=n,comp=y
धर्म धर्म pos=n,comp=y
यशः यशस् pos=n,comp=y
भृतः भृत् pos=a,g=m,c=6,n=s