Original

आक्षिप्तः शत्रुभिः संख्ये सुहृद्भिश् च व्यपाश्रितः ।अभवद् यो न विमुखस् तेजसा दित्सयैव च ॥ ५ ॥

Segmented

आक्षिप्तः शत्रुभिः संख्ये सुहृद्भिः च व्यपाश्रितः अभवद् यो न विमुखः तेजसा दित्सया एव च

Analysis

Word Lemma Parse
आक्षिप्तः आक्षिप् pos=va,g=m,c=1,n=s,f=part
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
pos=i
व्यपाश्रितः व्यपाश्रि pos=va,g=m,c=1,n=s,f=part
अभवद् भू pos=v,p=3,n=s,l=lan
यो यद् pos=n,g=m,c=1,n=s
pos=i
विमुखः विमुख pos=a,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
दित्सया दित्सा pos=n,g=f,c=3,n=s
एव एव pos=i
pos=i