Original

तस्य देवी नृदेवस्य माया नाम तदाभवत् ।वीतक्रोधतमोमाया मायेव दिवि देवता ॥ ४९ ॥

Segmented

तस्य देवी नृदेवस्य माया नाम तदा भवत् वीत-क्रोध-तमः-माया माया इव दिवि देवता

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
देवी देवी pos=n,g=f,c=1,n=s
नृदेवस्य नृदेव pos=n,g=m,c=6,n=s
माया माया pos=n,g=f,c=1,n=s
नाम नाम pos=i
तदा तदा pos=i
भवत् भू pos=v,p=3,n=s,l=lan
वीत वी pos=va,comp=y,f=part
क्रोध क्रोध pos=n,comp=y
तमः तमस् pos=n,comp=y
माया माया pos=n,g=f,c=1,n=s
माया माया pos=n,g=f,c=1,n=s
इव इव pos=i
दिवि दिव् pos=n,g=m,c=7,n=s
देवता देवता pos=n,g=f,c=1,n=s