Original

देवेभ्यस् तुषितेभ्योऽथ बोधिसत्त्वः क्षितिं व्रजन् ।उपपत्तिं प्रणिदधे कुले तस्य महीपतेः ॥ ४८ ॥

Segmented

देवेभ्यः तुषितेभ्यः ऽथ बोधिसत्त्वः क्षितिम् व्रजन् उपपत्तिम् प्रणिदधे कुले तस्य महीपतेः

Analysis

Word Lemma Parse
देवेभ्यः देव pos=n,g=m,c=4,n=p
तुषितेभ्यः तुषित pos=n,g=m,c=4,n=p
ऽथ अथ pos=i
बोधिसत्त्वः बोधिसत्त्व pos=n,g=m,c=1,n=s
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
व्रजन् व्रज् pos=va,g=m,c=1,n=s,f=part
उपपत्तिम् उपपत्ति pos=n,g=f,c=2,n=s
प्रणिदधे प्रणिधा pos=v,p=3,n=s,l=lit
कुले कुल pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महीपतेः महीपति pos=n,g=m,c=6,n=s