Original

धर्मात्मानश् चरन्तस् ते धर्मजिज्ञासया जगत् ।ददृशुस् तं विशेषेण धर्मात्मानं नराधिपम् ॥ ४७ ॥

Segmented

धर्म-आत्मानः चरन्तः ते धर्म-जिज्ञासया जगत् ददृशुः तम् विशेषेण धर्म-आत्मानम् नराधिपम्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
चरन्तः चर् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
जिज्ञासया जिज्ञासा pos=n,g=f,c=3,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
विशेषेण विशेषेण pos=i
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
नराधिपम् नराधिप pos=n,g=m,c=2,n=s