Original

अथ तस्मिन् तथा काले धर्मकामा दिवौकसः ।विचेरुर् दिशि लोकस्य धर्मचर्या दिदृक्षवः ॥ ४६ ॥

Segmented

अथ तस्मिन् तथा काले धर्म-कामाः दिवौकसः विचेरुः दिशि लोकस्य धर्म-चर्याम् दिदृक्षवः

Analysis

Word Lemma Parse
अथ अथ pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
तथा तथा pos=i
काले काल pos=n,g=m,c=7,n=s
धर्म धर्म pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
विचेरुः विचर् pos=v,p=3,n=p,l=lit
दिशि दिश् pos=n,g=f,c=7,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
चर्याम् चर्या pos=n,g=f,c=2,n=s
दिदृक्षवः दिदृक्षु pos=a,g=m,c=1,n=p