Original

न तेनार्दर्शि विषमं कार्यङ् क्व चन किं चन ।विप्रियप्रिययोः कृत्ये न तेनागामि निक्रियाः ॥ ४३ ॥

Segmented

न तेन अदर्शि विषमम् कार्यम् क्वचन किंचन विप्रिय-प्रिययोः कृत्ये न तेन अगामि निक्रियाः

Analysis

Word Lemma Parse
pos=i
तेन तद् pos=n,g=m,c=3,n=s
अदर्शि दृश् pos=v,p=3,n=s,l=lun
विषमम् विषम pos=a,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
क्वचन क्वचन pos=i
किंचन कश्चन pos=n,g=n,c=1,n=s
विप्रिय विप्रिय pos=a,comp=y
प्रिययोः प्रिय pos=a,g=m,c=6,n=d
कृत्ये कृत्य pos=n,g=n,c=7,n=s
pos=i
तेन तद् pos=n,g=m,c=3,n=s
अगामि गम् pos=v,p=3,n=s,l=lun
निक्रियाः निक्रिया pos=n,g=f,c=2,n=p