Original

न तेनाभेदि मार्यादा कामाद् द्वेषाद् भयाद् अपि ।तेन सत्स्व् अपि भोगेषु नासेवीन्द्रियवृत्तिता ॥ ४२ ॥

Segmented

न तेन अभेदि मर्यादा कामात् द्वेषात् भयात् अपि तेन सत्सु अपि भोगेषु न असेवि इन्द्रिय-वृत्ति-ता

Analysis

Word Lemma Parse
pos=i
तेन तद् pos=n,g=m,c=3,n=s
अभेदि भिद् pos=v,p=3,n=s,l=lun
मर्यादा मर्यादा pos=n,g=f,c=1,n=s
कामात् काम pos=n,g=m,c=5,n=s
द्वेषात् द्वेष pos=n,g=m,c=5,n=s
भयात् भय pos=n,g=n,c=5,n=s
अपि अपि pos=i
तेन तद् pos=n,g=m,c=3,n=s
सत्सु अस् pos=va,g=m,c=7,n=p,f=part
अपि अपि pos=i
भोगेषु भोग pos=n,g=m,c=7,n=p
pos=i
असेवि सेव् pos=v,p=3,n=s,l=lun
इन्द्रिय इन्द्रिय pos=n,comp=y
वृत्ति वृत्ति pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s