Original

तेनारिर् आपि दुःखार्तो नात्याजि शरणागतः ।जित्वा दृप्तान् अपि रिपून् न तेनाकारि विस्मयः ॥ ४१ ॥

Segmented

तेन अरिः अपि दुःख-आर्तः न अत्याजि शरण-आगतः जित्वा दृप्तान् अपि रिपून् न तेन अकारि विस्मयः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
अरिः अरि pos=n,g=m,c=1,n=s
अपि अपि pos=i
दुःख दुःख pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
pos=i
अत्याजि त्यज् pos=v,p=3,n=s,l=lun
शरण शरण pos=n,comp=y
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
जित्वा जि pos=vi
दृप्तान् दृप् pos=va,g=m,c=2,n=p,f=part
अपि अपि pos=i
रिपून् रिपु pos=n,g=m,c=2,n=p
pos=i
तेन तद् pos=n,g=m,c=3,n=s
अकारि कृ pos=v,p=3,n=s,l=lun
विस्मयः विस्मय pos=n,g=m,c=1,n=s