Original

आनृशंस्यान् न यशसे तेनादायि सदार्थिने ।द्रव्यं महद् अपि त्यक्त्वा न चैवाकीर्ति किं चन ॥ ४० ॥

Segmented

आनृशंस्यात् न यशसे तेन अदायि सदा अर्थिने द्रव्यम् महत् अपि त्यक्त्वा न च एव अ कीर्ति किंचन

Analysis

Word Lemma Parse
आनृशंस्यात् आनृशंस्य pos=n,g=n,c=5,n=s
pos=i
यशसे यशस् pos=n,g=n,c=4,n=s
तेन तद् pos=n,g=m,c=3,n=s
अदायि दा pos=v,p=3,n=s,l=lun
सदा सदा pos=i
अर्थिने अर्थिन् pos=a,g=m,c=4,n=s
द्रव्यम् द्रव्य pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
अपि अपि pos=i
त्यक्त्वा त्यज् pos=vi
pos=i
pos=i
एव एव pos=i
pos=i
कीर्ति कीर्ति pos=n,g=n,c=2,n=s
किंचन कश्चन pos=n,g=n,c=2,n=s