Original

वपुष्मांश् च न च स्तब्धो दक्षिणो न च नारजवः ।तेजस्वी न च न क्षान्तः कर्ता च न च विस्मितः ॥ ४ ॥

Segmented

वपुष्मान् च न च स्तब्धो दक्षिणो न च ना आर्जवः तेजस्वी न च न क्षान्तः कर्ता च न च विस्मितः

Analysis

Word Lemma Parse
वपुष्मान् वपुष्मत् pos=a,g=m,c=1,n=s
pos=i
pos=i
pos=i
स्तब्धो स्तम्भ् pos=va,g=m,c=1,n=s,f=part
दक्षिणो दक्षिण pos=a,g=m,c=1,n=s
pos=i
pos=i
ना pos=i
आर्जवः आर्जव pos=a,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
pos=i
pos=i
pos=i
क्षान्तः क्षम् pos=va,g=m,c=1,n=s,f=part
कर्ता कर्तृ pos=a,g=m,c=1,n=s
pos=i
pos=i
pos=i
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part