Original

तेजसा च त्विषा चैव रिपून् दृप्तान् अभीभसत् ।यशोदीपेन दीप्तेन पृथिवीं च व्यभीभसत् ॥ ३९ ॥

Segmented

तेजसा च त्विषा च एव रिपून् दृप्तान् अबीभसत् यशः-दीपेन दीप्तेन पृथिवीम् च व्यबीभसत्

Analysis

Word Lemma Parse
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
त्विषा त्विष् pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
रिपून् रिपु pos=n,g=m,c=2,n=p
दृप्तान् दृप् pos=va,g=m,c=2,n=p,f=part
अबीभसत् भास् pos=v,p=3,n=s,l=lun
यशः यशस् pos=n,comp=y
दीपेन दीप pos=n,g=m,c=3,n=s
दीप्तेन दीप् pos=va,g=m,c=3,n=s,f=part
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
व्यबीभसत् विभास् pos=v,p=3,n=s,l=lun