Original

व्यक्तम् अप्य् अर्थकृच्छ्रेषु नाधर्मिष्ठम् अतिष्ठिपत् ।प्रिय इत्य् एव चाशक्तं न संरागाद् अवीवृधत् ॥ ३८ ॥

Segmented

व्यक्तम् अपि अर्थ-कृच्छ्रेषु न अधर्मिष्ठम् अतिष्ठिपत् प्रिय इति एव च अशक्तम् न संरागात् अवीवृधत्

Analysis

Word Lemma Parse
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
अपि अपि pos=i
अर्थ अर्थ pos=n,comp=y
कृच्छ्रेषु कृच्छ्र pos=n,g=n,c=7,n=p
pos=i
अधर्मिष्ठम् अधर्मिष्ठ pos=a,g=m,c=2,n=s
अतिष्ठिपत् स्थापय् pos=v,p=3,n=s,l=lun
प्रिय प्रिय pos=a,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
pos=i
अशक्तम् अशक्त pos=a,g=n,c=2,n=s
pos=i
संरागात् संराग pos=n,g=m,c=5,n=s
अवीवृधत् वृध् pos=v,p=3,n=s,l=lun