Original

प्रजाः परमधर्म्ज्ञः सूक्ष्मं धर्मम् अवीवसत् ।दर्शनाच् चैव धर्मस्य काले स्वर्गम् अवीवसत् ॥ ३७ ॥

Segmented

प्रजाः परम-धर्म-ज्ञः सूक्ष्मम् धर्मम् अवीवसत् दर्शनात् च एव धर्मस्य काले स्वर्गम् अवीवसत्

Analysis

Word Lemma Parse
प्रजाः प्रजा pos=n,g=f,c=2,n=p
परम परम pos=a,comp=y
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सूक्ष्मम् सूक्ष्म pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अवीवसत् वस् pos=v,p=3,n=s,l=lun
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
काले काल pos=n,g=m,c=7,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अवीवसत् वस् pos=v,p=3,n=s,l=lun