Original

गुरुभिर् विधिवत्काले सौम्यः सोमम् अमीमपत् ।तपसा तेजसा चैव द्विषत्सैन्यम् अमीमपत् ॥ ३६ ॥

Segmented

गुरुभिः विधिवत् काले सौम्यः सोमम् अमीमपत् तपसा तेजसा च एष द्विषत्-सैन्यम् अमीमपत्

Analysis

Word Lemma Parse
गुरुभिः गुरु pos=n,g=m,c=3,n=p
विधिवत् विधिवत् pos=i
काले काल pos=n,g=m,c=7,n=s
सौम्यः सौम्य pos=a,g=m,c=1,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
अमीमपत् मापय् pos=v,p=3,n=s,l=lun
तपसा तपस् pos=n,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
द्विषत् द्विष् pos=va,comp=y,f=part
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
अमीमपत् मापय् pos=v,p=3,n=s,l=lun