Original

अश्रान्तः समये यज्वा वज्ञभूमिम् अमीमपत् ।पालनाच् च च्विजान् ब्रह्म निर्दुविग्नान् अमीमपत् ॥ ३५ ॥

Segmented

अश्रान्तः समये यज्वा यज्ञ-भूमिम् अमीमपत् पालनात् च द्विजान् ब्रह्म निरुद्विग्नान् अमीमपत्

Analysis

Word Lemma Parse
अश्रान्तः अश्रान्त pos=a,g=m,c=1,n=s
समये समय pos=n,g=m,c=7,n=s
यज्वा यज्वन् pos=n,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
अमीमपत् मापय् pos=v,p=3,n=s,l=lun
पालनात् पालन pos=n,g=n,c=5,n=s
pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
निरुद्विग्नान् निरुद्विग्न pos=a,g=m,c=2,n=p
अमीमपत् मापय् pos=v,p=3,n=s,l=lun