Original

स्वैर् एवादीदपच् चापि भूयो भूयो गुणैः कुलम् ।प्रजा नादीदपच् चैव सर्वधर्मव्यवस्थया ॥ ३४ ॥

Segmented

स्वैः एव अदीदपत् च अपि भूयो भूयो गुणैः कुलम् प्रजा न अदीदपत् च एव सर्व-धर्म-व्यवस्थया

Analysis

Word Lemma Parse
स्वैः स्व pos=a,g=m,c=3,n=p
एव एव pos=i
अदीदपत् दापय् pos=v,p=3,n=s,l=lun
pos=i
अपि अपि pos=i
भूयो भूयस् pos=i
भूयो भूयस् pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
कुलम् कुल pos=n,g=n,c=2,n=s
प्रजा प्रजा pos=n,g=f,c=2,n=p
pos=i
अदीदपत् दापय् pos=v,p=3,n=s,l=lun
pos=i
एव एव pos=i
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
व्यवस्थया व्यवस्था pos=n,g=f,c=3,n=s