Original

राष्ट्रम् अन्यत्र च बलेर् न स किङ् चिद् ददीदपत् ।भृत्यैर् एव च सोद्योगं द्विषद्दर्पम् अदीदपत् ॥ ३३ ॥

Segmented

राष्ट्रम् अन्यत्र च बलेः न स किंचिद् अदीदपत् भृत्यैः एव च स उद्योगम् द्विषत्-दर्पम् अदीदपत्

Analysis

Word Lemma Parse
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
अन्यत्र अन्यत्र pos=i
pos=i
बलेः बलि pos=n,g=m,c=5,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अदीदपत् दापय् pos=v,p=3,n=s,l=lun
भृत्यैः भृत्य pos=n,g=m,c=3,n=p
एव एव pos=i
pos=i
pos=i
उद्योगम् उद्योग pos=n,g=m,c=2,n=s
द्विषत् द्विष् pos=va,comp=y,f=part
दर्पम् दर्प pos=n,g=m,c=2,n=s
अदीदपत् दापय् pos=v,p=3,n=s,l=lun