Original

अधर्मिष्ठाम् अचकथन् न कथाम् अकथङ्कतः ।चक्रवर्तीव च परान् धर्मायाभ्युदसीषहत् ॥ ३२ ॥

Segmented

अधर्मिष्ठाम् अचकथत् न कथाम् अकथंकथः चक्रवर्ती इव च परान् धर्माय अभ्युदसीषहत्

Analysis

Word Lemma Parse
अधर्मिष्ठाम् अधर्मिष्ठ pos=a,g=f,c=2,n=s
अचकथत् कथ् pos=v,p=3,n=s,l=lun
pos=i
कथाम् कथा pos=n,g=f,c=2,n=s
अकथंकथः अकथंकथ pos=a,g=m,c=1,n=s
चक्रवर्ती चक्रवर्तिन् pos=n,g=m,c=1,n=s
इव इव pos=i
pos=i
परान् पर pos=n,g=m,c=2,n=p
धर्माय धर्म pos=n,g=m,c=4,n=s
अभ्युदसीषहत् अभ्युत्सह् pos=v,p=3,n=s,l=lun