Original

दानैर् अजस्रविपुलैः सोमं विप्रान् असूषवत् ।राजधर्मस्थिअत्वाच् च काले सस्यम् असूषवत् ॥ ३१ ॥

Segmented

दानैः अजस्र-विपुलैः सोमम् विप्रान् असूषवत् राज-धर्म-स्थित-त्वात् च काले सस्यम् असूषवत्

Analysis

Word Lemma Parse
दानैः दान pos=n,g=n,c=3,n=p
अजस्र अजस्र pos=a,comp=y
विपुलैः विपुल pos=a,g=n,c=3,n=p
सोमम् सोम pos=n,g=m,c=2,n=s
विप्रान् विप्र pos=n,g=m,c=2,n=p
असूषवत् सु pos=v,p=3,n=s,l=lun
राज राजन् pos=n,comp=y
धर्म धर्म pos=n,comp=y
स्थित स्था pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
काले काल pos=n,g=m,c=7,n=s
सस्यम् सस्य pos=n,g=n,c=2,n=s
असूषवत् सु pos=v,p=3,n=s,l=lun