Original

अपप्रथत् पितॄंश् चैव सत्पुत्रदऋशैर् गुणैः ।सलिलेनेव चाम्भोदो वृत्तेनाजिह्णदत् प्रजाः ॥ ३० ॥

Segmented

अपप्रथत् पितॄन् च एव सत्-पुत्र-सदृशैः गुणैः सलिलेन इव च अम्भोदः वृत्तेन अजिह्लदत् प्रजाः

Analysis

Word Lemma Parse
अपप्रथत् प्रथ् pos=v,p=3,n=s,l=lun
पितॄन् पितृ pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
सत् सत् pos=a,comp=y
पुत्र पुत्र pos=n,comp=y
सदृशैः सदृश pos=a,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
सलिलेन सलिल pos=n,g=n,c=3,n=s
इव इव pos=i
pos=i
अम्भोदः अम्भोद pos=n,g=m,c=1,n=s
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
अजिह्लदत् ह्लाद् pos=v,p=3,n=s,l=lun
प्रजाः प्रजा pos=n,g=f,c=2,n=p