Original

बलीयान् सत्त्वसंपन्नः श्रुतवान् बुद्धिमान् अपि ।विक्रान्तो नय्वांश् चैव धीरः सुमुख एव च ॥ ३ ॥

Segmented

बलीयान् सत्त्व-सम्पन्नः श्रुतवान् बुद्धिमान् अपि विक्रान्तो नयवान् च एव धीरः सु मुखः एव च

Analysis

Word Lemma Parse
बलीयान् बलीयस् pos=a,g=m,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
श्रुतवान् श्रुतवत् pos=a,g=m,c=1,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
विक्रान्तो विक्रम् pos=va,g=m,c=1,n=s,f=part
नयवान् नयवत् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
धीरः धीर pos=a,g=m,c=1,n=s
सु सु pos=i
मुखः मुख pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i