Original

कुलं राजर्षिवृत्तेन यशोगन्धम् अवीवपत् ।दीप्त्या तम इवादित्यस् तेजसारीन् अवीवपत् ॥ २९ ॥

Segmented

कुलम् राज-ऋषि-वृत्तेन यशः-गन्धम् अवीवपत् दीप्त्या तम इव आदित्यः तेजसा अरीन् अवीवपत्

Analysis

Word Lemma Parse
कुलम् कुल pos=n,g=n,c=2,n=s
राज राजन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
यशः यशस् pos=n,comp=y
गन्धम् गन्ध pos=n,g=m,c=2,n=s
अवीवपत् वप् pos=v,p=3,n=s,l=lun
दीप्त्या दीप्ति pos=n,g=f,c=3,n=s
तम तमस् pos=n,g=n,c=2,n=s
इव इव pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
अरीन् अरि pos=n,g=m,c=2,n=p
अवीवपत् वप् pos=v,p=3,n=s,l=lun