Original

रक्षणाच् चैव शौर्याच् च निखिलां गाम् अवीवपत् ।स्पष्टया दण्डनीत्या च रात्रिसत्त्रान् अवीवपत् ॥ २८ ॥

Segmented

रक्षणात् च एव शौर्यात् च निखिलाम् गाम् अवीवपत् स्पष्टया दण्डनीत्या च रात्रि-सत्त्रान् अवीवपत्

Analysis

Word Lemma Parse
रक्षणात् रक्षण pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
शौर्यात् शौर्य pos=n,g=n,c=5,n=s
pos=i
निखिलाम् निखिल pos=a,g=f,c=2,n=s
गाम् गो pos=n,g=m,c=2,n=s
अवीवपत् वप् pos=v,p=3,n=s,l=lun
स्पष्टया पश् pos=va,g=f,c=3,n=s,f=part
दण्डनीत्या दण्डनीति pos=n,g=f,c=3,n=s
pos=i
रात्रि रात्रि pos=n,comp=y
सत्त्रान् सत्त्र pos=n,g=m,c=2,n=p
अवीवपत् वप् pos=v,p=3,n=s,l=lun