Original

शरैर् अशीशम् अच्छत्रून् गुणैर् बन्धून् अरीरमत् ।रन्ध्रैर् नाचूचुदद् भृत्यान् करैर् नापीपिडत् प्रजाः ॥ २७ ॥

Segmented

शरैः अशीशमत् शत्रून् गुणैः बन्धून् अरीरमत् रन्ध्रैः ना अचूचुदत् भृत्यान् करैः न अपीपिडत् प्रजाः

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
अशीशमत् शम् pos=v,p=3,n=s,l=lun
शत्रून् शत्रु pos=n,g=m,c=2,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
बन्धून् बन्धु pos=n,g=m,c=2,n=p
अरीरमत् रम् pos=v,p=3,n=s,l=lun
रन्ध्रैः रन्ध्र pos=n,g=n,c=3,n=p
ना pos=i
अचूचुदत् चुद् pos=v,p=3,n=s,l=lun
भृत्यान् भृत्य pos=n,g=m,c=2,n=p
करैः कर pos=n,g=m,c=3,n=p
pos=i
अपीपिडत् पीड् pos=v,p=3,n=s,l=lun
प्रजाः प्रजा pos=n,g=f,c=2,n=p