Original

अवर्धिष्ट गुञैः शश्वद् अवृधन् मित्रसंपदा ।अवर्तिष्ट च वृद्धेषु नावृतद् गर्हिते पथि ॥ २६ ॥

Segmented

अवर्धिष्ट गुणैः शश्वत् अवृधत् मित्र-संपदा अवर्तिष्ट च वृद्धेषु ना अवृतत् गर्हिते पथि

Analysis

Word Lemma Parse
अवर्धिष्ट वृध् pos=v,p=3,n=s,l=lun
गुणैः गुण pos=n,g=m,c=3,n=p
शश्वत् शश्वत् pos=i
अवृधत् वृध् pos=v,p=3,n=s,l=lun
मित्र मित्र pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s
अवर्तिष्ट वृत् pos=v,p=3,n=s,l=lun
pos=i
वृद्धेषु वृद्ध pos=a,g=m,c=7,n=p
ना pos=i
अवृतत् वृत् pos=v,p=3,n=s,l=lun
गर्हिते गर्ह् pos=va,g=m,c=7,n=s,f=part
पथि पथिन् pos=n,g=m,c=7,n=s