Original

बह्वीर् अध्यगमद् विद्या विषयेष्व् अकुतूहलः ।अदर्शत् कार्तयुगे धर्मे धर्मात् कृच्छ्रेऽपि नास्रसत् ॥ २५ ॥

Segmented

बह्वीः अध्यगमद् विद्या विषयेषु अकुतूहलः स्थितः कार्तयुगे धर्मे धर्मात् कृच्छ्रे ऽपि

Analysis

Word Lemma Parse
बह्वीः बहु pos=a,g=f,c=2,n=p
अध्यगमद् अधिगम् pos=v,p=3,n=s,l=lun
विद्या विद्या pos=n,g=f,c=2,n=p
विषयेषु विषय pos=n,g=m,c=7,n=p
अकुतूहलः अकुतूहल pos=a,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
कार्तयुगे कार्तयुग pos=a,g=m,c=7,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
धर्मात् धर्म pos=n,g=m,c=5,n=s
कृच्छ्रे कृच्छ्र pos=n,g=n,c=7,n=s
ऽपि अपि pos=i