Original

कृतागसोऽपि प्रणतान् प्राग् एव प्रियकारिणः ।अदर्शत् स्निघया दृष्ट्या श्लक्ष्णेन वचसासिचत् ॥ २४ ॥

Segmented

कृत-आगसः ऽपि प्रणतान् प्राक् एव प्रिय-कारिणः अदर्शत् स्निग्धया दृष्ट्या श्लक्ष्णेन वचसा असिचत्

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
आगसः आगस् pos=n,g=m,c=2,n=p
ऽपि अपि pos=i
प्रणतान् प्रणम् pos=va,g=m,c=2,n=p,f=part
प्राक् प्राक् pos=i
एव एव pos=i
प्रिय प्रिय pos=a,comp=y
कारिणः कारिन् pos=a,g=m,c=2,n=p
अदर्शत् दृश् pos=v,p=3,n=s,l=lun
स्निग्धया स्निग्ध pos=a,g=f,c=3,n=s
दृष्ट्या दृष्टि pos=n,g=f,c=3,n=s
श्लक्ष्णेन श्लक्ष्ण pos=a,g=n,c=3,n=s
वचसा वचस् pos=n,g=n,c=3,n=s
असिचत् सिच् pos=v,p=3,n=s,l=lun