Original

नाक्रुक्षद् विषये तस्य कश् चित् कैश् चित् क्व चित् क्षतः ।अदिक्षत् तस्य हस्तस्थम् आर्तेभ्यो ह्य् अभयं धनुः ॥ २३ ॥

Segmented

ना अक्रुक्षत् विषये तस्य कश्चिद् कैश्चिद् क्वचित् क्षतः आदिक्षत् तस्य हस्त-स्थम् आर्तेभ्यः हि अभयम् धनुः

Analysis

Word Lemma Parse
ना pos=i
अक्रुक्षत् क्रुश् pos=v,p=3,n=s,l=lun
विषये विषय pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
कैश्चिद् कश्चित् pos=n,g=m,c=3,n=p
क्वचित् क्वचिद् pos=i
क्षतः क्षन् pos=va,g=m,c=1,n=s,f=part
आदिक्षत् आदिश् pos=v,p=3,n=s,l=lun
तस्य तद् pos=n,g=m,c=6,n=s
हस्त हस्त pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=2,n=s
आर्तेभ्यः आर्त pos=a,g=m,c=4,n=p
हि हि pos=i
अभयम् अभय pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s