Original

आकृषद् वपुषा दृष्टीः प्रजानां चन्द्रमा इव ।परस्वं भुवि नामृक्षन् महाविषम् इवोरगम् ॥ २२ ॥

Segmented

आकृक्षद् वपुषा दृष्टीः प्रजानाम् चन्द्रमा इव पर-स्वम् भुवि ना अमृक्षत् महा-विषम् इव उरगम्

Analysis

Word Lemma Parse
आकृक्षद् आकृष् pos=v,p=3,n=s,l=lun
वपुषा वपुस् pos=n,g=n,c=3,n=s
दृष्टीः दृष्टि pos=n,g=f,c=2,n=p
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
चन्द्रमा चन्द्रमस् pos=n,g=m,c=1,n=s
इव इव pos=i
पर पर pos=n,comp=y
स्वम् स्व pos=n,g=n,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
ना pos=i
अमृक्षत् मृश् pos=v,p=3,n=s,l=lun
महा महत् pos=a,comp=y
विषम् विष pos=n,g=m,c=2,n=s
इव इव pos=i
उरगम् उरग pos=n,g=m,c=2,n=s