Original

क्लेशार्हान् अपि कांश् चि तु नाक्लिष्ट क्लिष्टकर्मणः ।आर्यभावाच् च नाघुक्षद् द्विषतोऽपि सतो गुणान् ॥ २१ ॥

Segmented

क्लेश-अर्हान् अपि कांश्चिद् तु न अक्लिष्ट क्लिष्ट-कर्मणः आर्य-भावात् च ना अधुक्षत् द्विषतो ऽपि सतो गुणान्

Analysis

Word Lemma Parse
क्लेश क्लेश pos=n,comp=y
अर्हान् अर्ह pos=a,g=m,c=2,n=p
अपि अपि pos=i
कांश्चिद् कश्चित् pos=n,g=m,c=2,n=p
तु तु pos=i
pos=i
अक्लिष्ट क्लिश् pos=v,p=3,n=s,l=lun
क्लिष्ट क्लिश् pos=va,comp=y,f=part
कर्मणः कर्मन् pos=n,g=m,c=2,n=p
आर्य आर्य pos=a,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
pos=i
ना pos=i
अधुक्षत् दुह् pos=v,p=3,n=s,l=lun
द्विषतो द्विष् pos=va,g=m,c=2,n=p,f=part
ऽपि अपि pos=i
सतो अस् pos=va,g=m,c=2,n=p,f=part
गुणान् गुण pos=n,g=m,c=2,n=p