Original

नासृक्षद् बलिम् अप्राप्तं नारुक्षन् मानम् ऐश्वरम् ।आगमैर् बुद्धिम् आहिक्षद् धर्माय न तु कीर्तये ॥ २० ॥

Segmented

ना असृक्षत् बलिम् अप्राप्तम् ना आरुक्षत् मानम् ऐश्वरम् आगमैः बुद्धिम् आधिक्षत् धर्माय न तु कीर्तये

Analysis

Word Lemma Parse
ना pos=i
असृक्षत् सृज् pos=v,p=3,n=s,l=lun
बलिम् बलि pos=n,g=m,c=2,n=s
अप्राप्तम् अप्राप्त pos=a,g=m,c=2,n=s
ना pos=i
आरुक्षत् आरुह् pos=v,p=3,n=s,l=lun
मानम् मान pos=n,g=m,c=2,n=s
ऐश्वरम् ऐश्वर pos=a,g=m,c=2,n=s
आगमैः आगम pos=n,g=m,c=3,n=p
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
आधिक्षत् आदिह् pos=v,p=3,n=s,l=lun
धर्माय धर्म pos=n,g=m,c=4,n=s
pos=i
तु तु pos=i
कीर्तये कीर्ति pos=n,g=f,c=4,n=s