Original

यः ससञ्जे न कामेषु श्रीपाप्तौ न विसिस्मिये ।नावमेने परानृद्ध्या परेभ्यो नापि विव्यथे ॥ २ ॥

Segmented

यः ससञ्जे न कामेषु श्री-प्राप्तौ न विसिस्मिये ना अवमेने परान् ऋद्ध्या परेभ्यो ना अपि विव्यथे

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
ससञ्जे सञ्ज् pos=v,p=3,n=s,l=lit
pos=i
कामेषु काम pos=n,g=m,c=7,n=p
श्री श्री pos=n,comp=y
प्राप्तौ प्राप्ति pos=n,g=f,c=7,n=s
pos=i
विसिस्मिये विस्मि pos=v,p=3,n=s,l=lit
ना pos=i
अवमेने अवमन् pos=v,p=3,n=s,l=lit
परान् पर pos=n,g=m,c=2,n=p
ऋद्ध्या ऋद्धि pos=n,g=f,c=3,n=s
परेभ्यो पर pos=n,g=m,c=5,n=p
ना pos=i
अपि अपि pos=i
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit