Original

अनिवेद्याग्रम् अर्हद्भ्यो नालिक्षत् हिं चिद् अप्लुतः ।गाम् अधर्मेण नाधुक्षत् क्षीरतर्षेण गाम् इव ॥ १९ ॥

Segmented

अनिवेद्य अग्रम् अर्हद्भ्यः न अलिक्षत् किंचिद् अ प्लुतः गाम् अधर्मेण न अधुक्षत् क्षीर-तर्षेण गाम् इव

Analysis

Word Lemma Parse
अनिवेद्य अनिवेद्य pos=i
अग्रम् अग्र pos=n,g=n,c=2,n=s
अर्हद्भ्यः अर्ह् pos=va,g=m,c=4,n=p,f=part
pos=i
अलिक्षत् लिह् pos=v,p=3,n=s,l=lun
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
प्लुतः प्लु pos=va,g=m,c=1,n=s,f=part
गाम् गो pos=n,g=m,c=2,n=s
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
pos=i
अधुक्षत् दुह् pos=v,p=3,n=s,l=lun
क्षीर क्षीर pos=n,comp=y
तर्षेण तर्ष pos=n,g=m,c=3,n=s
गाम् गो pos=n,g=m,c=2,n=s
इव इव pos=i