Original

सौहार्दऋढभक्तित्वान् मैत्रेषु विगुणेष्व् अपि ।नादिदासीददित्सीत् तु सौमुख्वात् स्वं स्वम् अर्थवत् ॥ १८ ॥

Segmented

सौहार्द-दृढ-भक्ति-त्वात् मैत्रेषु विगुणेषु अपि अदित्सीत् तु सौमुख्यात् स्वम् स्वम् अर्थवत्

Analysis

Word Lemma Parse
सौहार्द सौहार्द pos=n,comp=y
दृढ दृढ pos=a,comp=y
भक्ति भक्ति pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
मैत्रेषु मैत्र pos=a,g=m,c=7,n=p
विगुणेषु विगुण pos=a,g=m,c=7,n=p
अपि अपि pos=i
अदित्सीत् दित्स् pos=v,p=3,n=s,l=lun
तु तु pos=i
सौमुख्यात् सौमुख्य pos=n,g=n,c=5,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
अर्थवत् अर्थवत् pos=a,g=n,c=2,n=s