Original

अप्य् आसीद् दुःखितान् पश्यन् प्रकृत्या करुणात्मकः ।नाहौष्ते च यशो लोभाद् अन्यायाधिगतैर् धनैः ॥ १७ ॥

Segmented

अप्यासीद् दुःखितान् पश्यन् प्रकृत्या करुणा-आत्मकः ना अधौषीत् च यशो लोभात् अन्याय-अधिगतैः धनैः

Analysis

Word Lemma Parse
अप्यासीद् प्या pos=v,p=3,n=s,l=lun
दुःखितान् दुःखित pos=a,g=m,c=2,n=p
पश्यन् पश् pos=va,g=m,c=1,n=s,f=part
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
करुणा करुणा pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
ना pos=i
अधौषीत् धू pos=v,p=3,n=s,l=lun
pos=i
यशो यशस् pos=n,g=n,c=2,n=s
लोभात् लोभ pos=n,g=m,c=5,n=s
अन्याय अन्याय pos=n,comp=y
अधिगतैः अधिगम् pos=va,g=n,c=3,n=p,f=part
धनैः धन pos=n,g=n,c=3,n=p