Original

अहार्षीद् दुःखम् आर्तानां द्विषतां चोर्जितं यशः ।अचैष्ते च नयैर् भूमिं भूयसा यशसैव च ॥ १६ ॥

Segmented

अहार्षीद् दुःखम् आर्तानाम् द्विषताम् च ऊर्जितम् यशः अचैषीत् च नयैः भूमिम् भूयसा यशसा एव च

Analysis

Word Lemma Parse
अहार्षीद् हृ pos=v,p=3,n=s,l=lun
दुःखम् दुःख pos=n,g=n,c=2,n=s
आर्तानाम् आर्त pos=a,g=m,c=6,n=p
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
pos=i
ऊर्जितम् ऊर्जय् pos=va,g=n,c=2,n=s,f=part
यशः यशस् pos=n,g=n,c=2,n=s
अचैषीत् चि pos=v,p=3,n=s,l=lun
pos=i
नयैः नय pos=n,g=m,c=3,n=p
भूमिम् भूमि pos=n,g=f,c=2,n=s
भूयसा भूयस् pos=a,g=n,c=3,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
एव एव pos=i
pos=i