Original

अवेदीद् बुद्धिशास्त्राभ्याम् इह चामुत्र च क्षमम् ।अरक्षीद् धैर्यवीर्याभ्याम् इन्द्रियाण्य् अपि च प्रजाः ॥ १५ ॥

Segmented

अवेदीद् बुद्धि-शास्त्राभ्याम् इह च अमुत्र च क्षमम् अरक्षीत् धैर्य-वीर्याभ्याम् इन्द्रियाणि अपि च प्रजाः

Analysis

Word Lemma Parse
अवेदीद् विद् pos=v,p=3,n=s,l=lun
बुद्धि बुद्धि pos=n,comp=y
शास्त्राभ्याम् शास्त्र pos=n,g=n,c=3,n=d
इह इह pos=i
pos=i
अमुत्र अमुत्र pos=i
pos=i
क्षमम् क्षम pos=a,g=m,c=2,n=s
अरक्षीत् रक्ष् pos=v,p=3,n=s,l=lun
धैर्य धैर्य pos=n,comp=y
वीर्याभ्याम् वीर्य pos=n,g=n,c=3,n=d
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
अपि अपि pos=i
pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p