Original

विदुषः पर्युपासिष्ट व्यकाशिष्टात्मवत्तया ।व्यरोचिष्त च शिष्टेभ्यो मासीषे चन्द्रमा इव ॥ १४ ॥

Segmented

विदुषः पर्युपासिष्ट व्यकाशिष्ट आत्मवत्-तया व्यरोचिष्ट च शिष्टेभ्यो मासि ईषे चन्द्रमा इव

Analysis

Word Lemma Parse
विदुषः विद् pos=va,g=m,c=2,n=p,f=part
पर्युपासिष्ट पर्युपास् pos=v,p=3,n=s,l=lun
व्यकाशिष्ट विकाश् pos=v,p=3,n=s,l=lun
आत्मवत् आत्मवत् pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
व्यरोचिष्ट विरुच् pos=v,p=3,n=s,l=lun
pos=i
शिष्टेभ्यो शास् pos=va,g=m,c=5,n=p,f=part
मासि मास् pos=n,g=m,c=7,n=s
ईषे इष् pos=v,p=3,n=s,l=lit
चन्द्रमा चन्द्रमस् pos=n,g=m,c=1,n=s
इव इव pos=i